SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १, पूर्वं विनिर्गताः पश्चादेकतरे प्राप्ताः २ पश्चाद् विनिर्गताः पूर्वं प्राप्ताः ३ एकतरे पश्चाद् विनिर्गताः पश्चादेव 'च' तत् क्षेत्रमतिगताः ४ ॥ श्री व्यवहार सूत्रम् दशम उद्देशकः १५११ (B) पढमगभंगे इणमो, उ मग्गणा पुव्वऽणुण्णवे जइ तु । तो तेसि होइ खेत्तं, अह पुण अच्छंति दप्पेण ॥ ३८८४ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तत्र भङ्गचतुष्टयमध्ये प्रथमके भने इयं मार्गणा भवति यदि पूर्वमेव समकं निर्गतैः (ता:) पूर्वमेव च समकं तत्क्षेत्रं प्राप्तैः (प्ताः ), पूर्वमेव च समकमनुज्ञापयन्ति तदा तेषां भवति साधारणं क्षेत्रम् १ | अथ पुनः समकं प्राप्ता अपि एकतरे दर्पेण तिष्ठन्ति दर्पो नाम निष्कारणम्, तदा यैः पूर्वमनुज्ञापितं तेषां तत्क्षेत्रम्, नेतरेषाम् ॥ ३८८४ ॥ एतदेव स्पष्टतरमाचष्टे खेत्तं अतिगया मो त्ति, वीसत्था जइ अच्छहे । पच्छा गयऽणुण्णवए, तेसिं खेत्तं वियाहियं ॥ ३८८५ ॥ क्षेत्रम् अतिगताः प्राप्ताः स्म इति यदि विश्वस्ता आसीरन् न क्षेत्रानुज्ञापनाय यतन्ते For Private And Personal **** गाथा ३८७९-३८८५ क्षेत्राभवनादिः १५११ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy