________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
x.
x.
व्यवहार
सूत्रम् दशम उद्देशकः
x.
X.
१७१० (A)
प्रव्रज्यापर्यायोऽनन्तरसूत्रेणोक्तो यत्र शैक्षः स्थाप्यते। सम्प्रति तस्यैव जन्मपर्यायस्प विज्ञानार्थमिदं सूत्रमित्येष सम्बन्धः ॥ ४६२६ ॥
सूत्रास्याक्षरगमनिका- न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिकां M वा ऊनाष्टवर्षजातामुपस्थापयितुं वा सम्भोक्तुं वा मण्डल्याम् । तथा- कल्पते निर्ग्रन्थानां
वा निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिकां वा सातिरेकाष्टवर्षजातामुपस्थापयितुं वा, उपस्थाप्य मण्डल्यां सम्भोक्तुं वा ॥ ॥ अथ कस्मादूनाष्टवर्षजातस्योपस्थापनादि न कल्पते ? तत आह
ऊणऽढाए चरितं, न चिट्ठए चालणीए उदगं वा । बालस्स य जे दोसा, भणिया आरोवणा जा य ॥ ४६२७॥
ऊनाष्टके ऊनाष्टवर्षजाते बाले चालन्यामुदकमिव चारित्रं न तिष्ठति । तथा ये बालस्य | दोषा भणिताः, या च बालस्योपस्थापने आरोपणा सा प्रसजति ॥ ४६२७॥
बालस्य दोषानाहकाय-वइ-मणोजोगा, हवंति तस्स अणवट्ठिया जम्हा । संबंधि अणाभोगे, ओमे सहसाऽववादेणं ॥ ४६२८॥
सूत्र २०-२१
___ गाथा
२७-४६३३ नीशिथाध्ययनयोग्यवयः
१७१० (A)
For Private And Personal