SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशः १७०९ (B) www.kobatirth.org जो पुण करणे जड्डो, उक्कोसं तस्स होइ छम्मासा । कुल गण - संघनिवेयण, एयं तु विहिं तहिं कुज्जा ॥ ४६२५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir यः पुनः करणजड्डुः तस्योत्कृष्टं परिपालनं भवति यावत् षण्मासाः । ततः परं कुलस्य गणस्य सङ्घस्य वा निवेदनं क्रियते । स यत् करोति तत् प्रमाणम्, एतं विधिं तत्र कुर्यात् ॥ ४६२५॥ सूत्रम् - नो कप्पति निग्गंथाण वा निग्गंथीण वा खुड्डगं वा खुड्डियं वा ऊणट्ठवासजायं उवट्ठावेत्तए वा संभुजित्तए वा ॥ १८ ॥ कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगं वा खुड्डियं वा साइरेगअट्ठवासजायं उवद्वावेत्तए वा संभुजित्तए वा ॥ १९ ॥ इत्यादि । अस्य सम्बन्धप्रतिपादनार्थमाह पव्वज्जापरियातो, वुत्तो सेहो ठविज्जए जत्थ । जम्मणपरियागस्स उ, विजाणणट्ठा इमं सुत्तं ॥ ४६२६ ॥ For Private And Personal ܀܀܀܀ सूत्र १८-१९ गाथा ४६१८-४६२६ क्षुल्लक दीक्षा १७०९ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy