________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१७०४ (B)
परिणामतो जं भणितं, जिणेहि अह कारणं न याणामि । दिटुंते परिणामण, परिवाडी उक्कम-कमाणं ॥ ४६०३॥
अथ यदुक्तं जिनैः परिणामतः संसारिणामिन्द्रियविभागस्तत्र कारणं न जानामि। एवं * तेनोक्ते दृष्टान्तेन परिणामनमधिकृत्य क्वचिदुत्क्रमपरिपाटी वक्तव्या ॥ ४६०३ ॥ एतदेव | सविस्तरं भावयति
चरिएण कप्पिएण व, दिटुंतेणं तहा तयं अत्थं । उवणेइ जहा णु परो, पत्तियइ अजोग्गरूवं पि ॥ ४६०४॥
चरितेन कल्पितेन वा दृष्टान्तेन तथा तं विवक्षितमर्थमुपनयति यथा परो | अयोग्यरूपमपि प्रत्येति ॥ ४६०४ ।।
४४६०१-४६०८
चरितकल्पितदिटुंता परिणामे, कहिजते उक्कमेण वि कयाइ ।
दृष्टान्तादिः जह ऊ एगिंदीणं, वणस्सई कत्थई पुव्वं ॥ ४६०५॥
१७०४ (B) १. णामेण-ला.॥
गाथा
For Private And Personal