SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७०४ (B) परिणामतो जं भणितं, जिणेहि अह कारणं न याणामि । दिटुंते परिणामण, परिवाडी उक्कम-कमाणं ॥ ४६०३॥ अथ यदुक्तं जिनैः परिणामतः संसारिणामिन्द्रियविभागस्तत्र कारणं न जानामि। एवं * तेनोक्ते दृष्टान्तेन परिणामनमधिकृत्य क्वचिदुत्क्रमपरिपाटी वक्तव्या ॥ ४६०३ ॥ एतदेव | सविस्तरं भावयति चरिएण कप्पिएण व, दिटुंतेणं तहा तयं अत्थं । उवणेइ जहा णु परो, पत्तियइ अजोग्गरूवं पि ॥ ४६०४॥ चरितेन कल्पितेन वा दृष्टान्तेन तथा तं विवक्षितमर्थमुपनयति यथा परो | अयोग्यरूपमपि प्रत्येति ॥ ४६०४ ।। ४४६०१-४६०८ चरितकल्पितदिटुंता परिणामे, कहिजते उक्कमेण वि कयाइ । दृष्टान्तादिः जह ऊ एगिंदीणं, वणस्सई कत्थई पुव्वं ॥ ४६०५॥ १७०४ (B) १. णामेण-ला.॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy