SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्ञानावरणं च श्रोत्रेन्द्रियादिभेदतः प्रत्येकं पञ्च पञ्च प्रकारम् एवं ज्ञानावरणं द्विपञ्चधा दशप्रकारमाख्यातम् ॥ ४५९२ ॥ श्री व्यवहार सूत्रम् दशम उद्देशकः १७०२ (A) तान्येव दशभेदान् वैविक्त्येनाह सोयावरणे चेव, णाणावरणे य होति तस्सेव । एवं दुयभेएणं, णेयव्वं जाव फासि त्ति ॥ ४५९३॥ Acharya Shri Kailashsagarsuri Gyanmandir श्रोत्रावरणं १ तथा तस्यैव श्रोत्रस्य ज्ञानावरणम् २, एवं द्विकभेदेन तावद् ज्ञातव्यं यावत् स्पर्शः । तद्यथा - चक्षुरिन्द्रियावरणं ३ चक्षुरिन्द्रियज्ञानावरणं४ घ्राणेन्द्रियावरणं ५ घ्राणेन्द्रियज्ञानावरणं६ रसनेन्द्रियावरणं ७ रसनेन्द्रियज्ञानावरणं ८ स्पर्शनेन्द्रियावरणं ९ स्पर्शनेन्द्रियज्ञानावरणमिति १० ॥ ४५९३ ॥ - साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य च विषयविभागार्थमिदमाह - बहिरस्स उ विन्नाणं, आवरियं न उण सोयमावरियं । अपडुप्पण्णो बालो, अतिवुड्ढो तह असन्नी वा ॥ ४५९४ ॥ १. सोइंदियावरणे णाणावरणं - ला. ॥ For Private And Personal ܀܀܀܀܀ गाथा ४५९३-४६०० आवरणभेदाः १७०२ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy