SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १७०१ (B) www.kobatirth.org दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति तस्य कायश्रद्दधानोत्पादनार्थमिदमाह– ।। ४५९० ।। तस्सिंदियाणि पुव्वं, सीसंते जइ उ ताणि सद्दहति । तो से नाणावरणं, सीसइ ताहे दसविहं तु ॥ ४५९९ ॥ Acharya Shri Kailashsagarsuri Gyanmandir तस्य दृष्टान्तपारिणामिकस्य पूर्वम् इन्द्रियाणि श्रोत्रादीनि शिष्यन्ते । तत्र यदि तानीन्द्रियाणि श्रद्दधाति ततः तस्य ज्ञानावरणं दशविधं शिष्यते ॥ ४५९१ ॥ कथम् ? इत्याह इंदियावरणे१ चेव, नाणावरणे २ ति य । नाणावरणं चेवमाहियं तु दुपंचहा ॥ ४५९२ ॥ इन्द्रियावरणं १ ज्ञानावरणं च । तत्र इन्द्रियावरणं नाम- इन्द्रियविषय- शब्दादिसामान्योपयोगावरणम् । ज्ञानावरणमिन्द्रियविषयेष्वेव शब्दादिषु विशेषोपयोगावरणम् । इन्द्रियावरणं For Private And Personal ܀܀܀ गाथा ४५८५-४५९२ परिणामकादिः १७०१ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy