SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् संघयणं संठाणं, च पढमगं जो य पुव्वउवयोगो । एते तिनि वि अत्था, चोइसपुस्विम्मि वोच्छिन्ना ॥ ४५०९॥ प्रथमं सहननं १, प्रथमं सस्थानं २, यश्चाऽऽन्तौहूर्त्तिक: समस्तपूर्वविषय उपयोग:३, दशम || एते त्रयोऽप्यर्था न जम्बूस्वामिनि तृतीये पुरुषयुगे व्यवच्छिन्नाः, किन्तु चतुर्दशपूर्विणि उद्देशकः भद्रबाहौ। व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तम् ॥ ४५०९॥ १६७९ (A) यत आहकेवलि-मणपज्जवनाणिणो य तत्तो य ओहिनाणजिणा । चोद्दस-दस-नवपुव्वी, आगमववहारिणो धीरा ॥ ४५१०॥ सुत्तेण ववहरंते, कप्प-व्ववहारधारिणो धीरा । अत्थधर ववहरंते आणाए धारणाए य ॥ ४५११॥ ववहारचउक्कस्सा, चोद्दसपुस्विम्मि छेदो जं भणियं । तं ते मिच्छा जम्हा, सुत्तं अत्थो य धरए य ॥ ४५१२॥ गाथा ४५०६-४५१३ जीतव्यवहारः १६७९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy