________________
Shri Mahavir Jain Araphapa Kendra
www.kobatirth.org
Acharya Shri Kailash agarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१६७८ (B)
ये भावा यस्मिन् चतुर्दशपूर्विणि ये च जम्बूनाम्नि व्यवच्छिन्नास्तान् समासेन शिष्यमाणानिमान् शृणुत ॥ ४५०७॥
तानेवाहमण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिझणा य जंबुम्मि वोच्छिन्ना ॥ ४५०८॥
मनःपर्या यज्ञानिनः, परमावधयः, पुलाकः लब्धिपुलाकः, आहारकः आहारकशरीरलब्धिमान्, क्षपकः क्षपकश्रेणिः, उवसमे उपशमश्रेणिः, कल्प: जिनकल्पः, | संयमत्रिकं शुद्धपरिहारविशुद्धिक-सूक्ष्मसम्पराय-यथाख्यातलक्षणं, केवलिनः 'सिधना एते
भावा जम्बूस्वामिनि व्यवच्छिन्नाः। इह केवलिग्रहणेन सिज्झणाग्रहणेन वा गते यद् | ५०६-४५१३ उभयोपादानं तद् यः केवली स नियमात् सिध्यति यश्च सिध्यति स नियमात् केवली || सन्निति ख्यापनार्थम् ॥ ४५०८।
१६७८ (B) १. सेधनम्- पु.प्रे.॥
गाथा
| जीतव्यवहारः
For Private And Personal