SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Araphapa Kendra www.kobatirth.org Acharya Shri Kailash agarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६७८ (B) ये भावा यस्मिन् चतुर्दशपूर्विणि ये च जम्बूनाम्नि व्यवच्छिन्नास्तान् समासेन शिष्यमाणानिमान् शृणुत ॥ ४५०७॥ तानेवाहमण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिझणा य जंबुम्मि वोच्छिन्ना ॥ ४५०८॥ मनःपर्या यज्ञानिनः, परमावधयः, पुलाकः लब्धिपुलाकः, आहारकः आहारकशरीरलब्धिमान्, क्षपकः क्षपकश्रेणिः, उवसमे उपशमश्रेणिः, कल्प: जिनकल्पः, | संयमत्रिकं शुद्धपरिहारविशुद्धिक-सूक्ष्मसम्पराय-यथाख्यातलक्षणं, केवलिनः 'सिधना एते भावा जम्बूस्वामिनि व्यवच्छिन्नाः। इह केवलिग्रहणेन सिज्झणाग्रहणेन वा गते यद् | ५०६-४५१३ उभयोपादानं तद् यः केवली स नियमात् सिध्यति यश्च सिध्यति स नियमात् केवली || सन्निति ख्यापनार्थम् ॥ ४५०८। १६७८ (B) १. सेधनम्- पु.प्रे.॥ गाथा | जीतव्यवहारः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy