SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arad Kendra www.kobatirth.org Acharya Shri K asagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६५५ (B) ܂ यः पादपोपगमनस्येङ्गिनीमरणस्य च करणे असमर्थः स भक्तप्रत्याख्यानं करोति । ततोऽपि यः समर्थतरः पादपोपगमनं च कर्तुमसमर्थः स इङ्गिनीमरणम् ततोऽपि समर्थतर: पादपोपगमम्। एतानि च मरणानि कुर्वन्तो यथा यथोपरितनमरणकारिणस्तथा तथा महानिर्जरतराः ॥ ४४०९॥ मूलोपसंहारमाहएसाऽऽगमववहारो जहोवदेसं जहक्कम कहिओ । एत्तो सुयववहारं, सुण वच्छ जहाणुपुव्वीए ॥ ४४१०॥ [जी.भा.५५९] | एषः अनन्तरोदित आगमव्यवहारो यथोपदेशं यथाक्रमं कथितः। अत उज़ यथानुपूर्व्या परिपाट्या कथ्यमानं श्रुतव्यवहारं वत्स शृणु ॥ ४४१० ॥ तमेव कथयतिनिजूढं चोद्दसपुव्विएण जं भद्दबाहुणा सुत्तं । पंचविहो ववहारो, दुवालसंगस्स नवणीतं ॥ ४४११॥ [जी.भा.५६०] | गाथा ४४०५-४४११ श्रुतव्यवहारस्वरूपम् |१६५५ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy