SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shg Kailasasagarsuri Gyanmandir श्री व्यवहार सूत्रम् - यथा द्वात्रिंशद् घटा द्वात्रिंशद् गोष्ठीपुरुषा इत्यर्थः । व्युत्सृष्टः-तत्प्रतिबन्धपरित्यागतः निसृष्टः अतिशयेन त्यक्तः- मनागपि परिचेष्टाऽकरणाद् देहो यया सा। तथा पादपोपगता ध्रातेन तृप्तेन द्वैप्येन द्वीपान्तरवासिना म्लेच्छेन दृष्टाः। ततः कल्ये ममैते भक्ष्यं भविष्यन्ति इति चिन्तयित्वा वृक्षं विलग्नापयित्वा दियलम्मि चेलाए [कीलके] जीवन्त एव ओलइया दशम उद्देशकः अवलम्बिताः ते सम्यग् वेदनां सहमानाः कालगताः॥ ४४०८ ॥ १६५५ (AIA उपसंहारमाह एयं पातोवगमं निप्पडिकम्मं तु वन्नियं सुत्ते । तित्थयर-गणहरेहि, साहूहि य सेवियमुदारं ॥ ४४०९॥ [जी.भा.५५७,नि.भा.३९७५] 'गाथा ४४०५-४४११ ___एतत् पादपोपगमं सूत्रे आगमे निष्प्रतिकर्म वर्णितम् । तीर्थकरैर्गणधरैः || श्रुतः श्रुतव्यवहारशेषसाधुभिश्चोत्तमधृतिसंहननोपेतैः उदारं स्फीतं यथा भवत्येवमासेवितम् । अत्र चायं क्रमः स्वरूपम् १६५५ (A) १. घटा इत्यर्थः ।। २. दियलम्मि-स्थाणुस्तस्मिन् कीलके। चेलाए='चिल्ल' 'चेल्ल' वृक्षविशेषः तस्मिन् 'पाइअ सद्द महण्णवो'॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy