SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६४७ (B) www.kobatirth.org जह नाम असी कोसे, अन्नो कोसो असी य खलु अन्नो । इय मे अन्नो देहो, अन्नो जीवो त्ति मन्नंति ॥ ४३७९ ॥ Acharya Shri Kashsagarsuri Gyanmandir [जी.भा.५४०, नि.भा.३९४६] यथा नाम असि: खङ्गः कोशे प्रत्याकारे वर्त्तते, तत्रान्यः पृथक् खलु कोशोऽन्यश्चाऽसिरिति । एवम् अमुना दृष्टान्तप्रकारेण ममान्यो देहो अन्यो जीवः, 'परश्च प्रभवति देहे,न जीवे इति न काचिन्मे क्षतिः ।' इति मन्यते तथामननाच्च सम्यगुपसर्गान् सहते ॥ ४३७९ ॥ पुव्वाऽवरदाहिण - उत्तरेहिं वाएहिं आवयंतेहिं । जह न विकंपति मेरू, तह ते झाणाउ न चलंति ॥ ४३८० ॥ [नि.भा. ३९४७] यथा मेरुः पूर्वापर - दक्षिणोत्तरैर्वातैरापतद्भिर्न विकम्पते तथा ते पादपोपगता उपसर्गनिपातेऽपि ध्यानान्न चलन्ति ॥ ४३८० ॥ For Private And Personal गाथा ४३७५-४३८० पादपोपगनम् १६४७ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy