SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhapa Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री पुव्वभवियवेरेणं देवो साहरति को वि पायाले । मा सो चरिमसरीरो न वेयणं किंचि पाविहिति ॥ ४३७७ ॥ व्यवहारसूत्रम् [जी.भा.५२२,नि.भा.३९४४-३९५६] दशम उद्देशकः पूर्वभवकर्मवैरेण कोऽपि देवस्तं प्रतिपन्नपादपोपगमनं पाताले पातालकलशेषु संहरेत्, १६४७ (AR माऽसौ चरमशरीरो न काञ्चिदपि वेदनां प्राप्स्यति इति कृत्वा। स तथासंहृतस्सम्यक् तमुपसर्ग सहते, न केवलमेनम्, अन्यानपि च ॥ ४३७७ ॥ तथा चाहउप्पन्ने उवसग्गे, दिव्वे माणुस्सए तिरिच्छे य। सव्वे पराइणित्ता, पायोवगया पविहरंति ॥ ४३७८॥ [जी.भा.५२३,नि.भा.३९४५] ___ उत्पन्नानुपसर्गान् दिव्यान् मानुषान् तैरश्चांश्च सर्वान् पराजित्य पादपोपगता प्रविहरन्ति । १६४७ (A) । ४३७८॥ गाथा ४४३७५-४३८० | पादपोपगनम् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy