SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार-14 सूत्रम् दशम उद्देशकः १६१९ (A) सति 'निःशल्यीभूतोऽहम्' इति तुष्टिरुपजायते ९ तथा अनालोचिते अतीचारे 'सशल्योऽहम्' इति या मनस्यधृतिरुपजायते तया शरीरं दह्यते, तत आलोचनायां प्रदत्तायामधृतिपरिदाहापगमात् प्रह्लादजननं प्रह्लादोत्पादतः शीतीभवनं भवति १० ॥ ४२८१ ॥ कः पुनः सोऽतिचार: ? कुतो वा प्रभृत्यालोचयितव्यम् ? अत आहपव्वजादी आलोयणा उ तिण्हं चउक्कग विसोही । जह अप्पणो तह परे, कायव्वा उत्तमट्ठम्मि ॥ ४२८२॥ [जी.भा.४१४,नि.भा.३८६६] त्रयाणां ज्ञान-दर्शन-चारित्राणाम् अतीचारेषु प्रव्रज्यादेरारभ्य यावदुत्तमार्थाभ्युपगमस्तावदालोचना दातव्या। कथम्? इत्याह चतुष्कविशोध्या एकैकस्मिन् द्रव्यत: क्षेत्रतः कालतो भावतश्चातीचारविशुद्धया । पुनः कथम्? इत्याह- यथाऽऽत्मनः सम्यग्ज्ञेयतया तिष्ठति, तथा परस्मिन् आलोचना कर्त्तव्या, देशतः सर्वतो न किञ्चिदपि गृहयितव्यमिति भावः, उत्तमार्थे उत्तमार्थप्रतिपत्तौ कर्त्तव्यतायाम् ॥ ४२८२ ॥ गाथा ४२७९-४२८४ आलोचना १६१९ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy