SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६१८ (B) उत्पन्ना उत्पन्ना माया अनुमार्गतः पृष्ठतो लग्नेन आलोचन-निन्दन-गर्हणैः निहन्तव्या। कथम्? इत्याह-न पुनरेवं द्वितीयं वारं करिष्यामीति प्रतिपत्त्या ॥ ४२८० ॥ सम्प्रत्यालोचनायां दत्तायां ये गुणा भवन्ति तानुपदर्शयति - आयाररविणयगुण२ कप्पदीवणा३ अत्तसोहि४ उजुभावो५ । अज्जवक्ष्मद्दवलाघवतुट्ठी९ पल्हायजणणं १० च ॥ ४२८१॥ [जी.भा.४१३,नि.भा.३८६५] आलोचनायां दत्तायामाचारः पञ्चविध आसेवितो भवति १। विनयगुणश्च प्रवर्त्तितो भवति २। कल्पदीपना नाम अवश्यमालोचयितव्यो अतीचारः इत्यस्य कल्पस्य प्रकाशनम् अन्येषामुपदर्शनम् ततस्तेऽप्यन्ये एवं कुर्वन्ति ३ तथा आत्मनो विशोधिनि:शल्यता कृता भवति ४। तथा ऋजुः संयमस्तस्य भावो भवनं तत्कृतं भवति ५। तथा आर्जवम् अमायत्वम् | ६, मार्दवम् अमानत्वम् ७, लाघवम् अलोभत्वम्८, एतानि कृतानि भवन्ति । तथा आलोचिते | गाथा ४२७९-४२८४ आलोचना १६१८ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy