________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
दशम
उद्देशकः १६१७ (A)
कुरु न चेदं ते साधो! कृशं शरीरकं प्रशंसामः, भावसंलेखव्यतिरेकेण द्रव्यसंलेखस्याऽकिञ्चित्करत्वात्' ॥ ४२७४ ।।
गतं 'संलेखनाद्वारम् ११ । इदानी मालोचनाद्वार'माहआयरियपायमूलं गंतूणं सइ परक्कमे ताहे । सव्वेण अत्तसोही, कायव्वा एस उवएसो ॥ ४२७५॥
[जी.भा.४०८,नि.भा.३८५९] ततो द्रव्यसंलेखना-भावसंलेखनानन्तरं भक्तं प्रत्याख्यातुकामेन सर्वेण स्वयं शोधिं जानता अजानता च सति पराक्रमे आचार्यपादमूले गत्वा [आत्म] शोधिः कर्त्तव्या । एष सूत्र ४६ तीर्थकृतां गणभृतां चोपदेशः ॥ ४२७५ ॥
गाथा
४२७१-४२७८ तत्र स्वयं शोधिं जानतः प्रत्याह
गुरुसमीपे
आलोचना जह सुकुसलो वि वेज्जो, अन्नस्स कहेइ अत्तणो वाहिं । विजस्स य सो सोउं, तो पडिकम्मं समारभते ॥ ४२७६ ॥ [जी.भा.४१०] || १६१७ (A) १. संलेखनेति परीक्षाद्वारस्य नामान्तरम्॥
For Private And Personal