SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६१७ (A) कुरु न चेदं ते साधो! कृशं शरीरकं प्रशंसामः, भावसंलेखव्यतिरेकेण द्रव्यसंलेखस्याऽकिञ्चित्करत्वात्' ॥ ४२७४ ।। गतं 'संलेखनाद्वारम् ११ । इदानी मालोचनाद्वार'माहआयरियपायमूलं गंतूणं सइ परक्कमे ताहे । सव्वेण अत्तसोही, कायव्वा एस उवएसो ॥ ४२७५॥ [जी.भा.४०८,नि.भा.३८५९] ततो द्रव्यसंलेखना-भावसंलेखनानन्तरं भक्तं प्रत्याख्यातुकामेन सर्वेण स्वयं शोधिं जानता अजानता च सति पराक्रमे आचार्यपादमूले गत्वा [आत्म] शोधिः कर्त्तव्या । एष सूत्र ४६ तीर्थकृतां गणभृतां चोपदेशः ॥ ४२७५ ॥ गाथा ४२७१-४२७८ तत्र स्वयं शोधिं जानतः प्रत्याह गुरुसमीपे आलोचना जह सुकुसलो वि वेज्जो, अन्नस्स कहेइ अत्तणो वाहिं । विजस्स य सो सोउं, तो पडिकम्मं समारभते ॥ ४२७६ ॥ [जी.भा.४१०] || १६१७ (A) १. संलेखनेति परीक्षाद्वारस्य नामान्तरम्॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy