SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री | व्यवहार सूत्रम् दशम उद्देशकः १६१६ (B) केनापि राज्ञा एक: कोङ्कणकोऽपरोऽमात्य एतौ द्वावपि कस्मिंश्चिदपराधे समकमाज्ञप्तौयदि पञ्चाहाभ्यन्तरे निर्विषयौ न प्रव्रजतस्ततोऽवश्यं वध्याविति। तत्र कोङ्कणो दोग्धिके तुम्बके काञ्जिकं काञ्जिकपेयां क्षिप्त्वा तत्क्षणाद् गतः। अमात्यः पुनर्यावद् भण्डी: गन्त्रीर्बलीवान् कायान् कापोतीर्बिभर्ति तावत् पूर्णं पञ्चाहमिति नलिके शूलिकायामारोपितो निधनं गतः विनाशं प्राप्तः । 'यथा सोऽमात्यः कुटुम्बोपकरणप्रतिबद्धो विनाशमुपगतः, एवं त्वमपि भावप्रतिबद्धो नाऽऽराधनाजीवितं प्राप्स्यसि' ॥ ४२७२ ।। ४२७३ ।। तस्मात्इंदियाणि कसाए य, गारवे य किसे कुरु। न चेयं ते पसंसामो, किसं साहु! सरीरगं ॥ ४२७४॥ दारं ११॥ 'इन्द्रियाणि चक्षुरादीनि कषायान् क्रोधप्रभृतीन् गौरवाणि ऋद्धिगारवप्रमुखानि कृशानि | सूत्र ४६ गाथा ४२७१-४२७८ गुरुसमीपे आलोचना १६१६ (B) १. जीतकल्प भाष्ये ४०७ गाथा इत्थम्- ‘एवं परिच्छिऊणं जदि सुद्धो ताहे तं पडिच्छति। ताहे य अत्तसोहि करेति विहिणा इमेणं तु॥' For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy