SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६०८ (B) www.kobatirth.org यस्मादेवं क्षेत्रतः कालतश्च तन्मार्गणायामादरः कृतः - तम्हा संविग्गेणं, पवयणगहियत्थसव्वसारेणं । निज्जवगेण समाही, कायव्वा उत्तमट्ठम्मि ॥ ४२५२ ॥ दारं ६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir [जी.भा.३७७,नि.भा.३८४०] गाथाचतुष्टयमपि प्राग्वत् ॥ ४२४९ - ४२५२ ॥ गतमसंविग्नद्वारम् ६ । इदानी' मेकद्वारम्'एको निर्यापको न कर्त्तव्यः, किन्तु बहवः, अन्यथा विराधनादोषप्रसङ्गः । तमेवोपदर्शयति एक्कम्मि उ निज्जवगे, विराहणा होइ कज्जहाणी य । सो सेहा वि य चत्ता, पावयणं चेव उड्डाहों ॥ ४२५३ ॥ [जी.भा.३७८] For Private And Personal १. निशीथभाष्ये ३८४१ गाथा इत्थं- 'एते उ कज्जहाणी सो वा सेहा य पवयणं चत्तं । तच्चणिए निमित्ते चत्तो चत्तो य उड्डाहो ।' ܀܀ गाथा ४२४९-४२५५ एकनिर्यापके दोषाः १६०८ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy