SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री X व्यवहारसूत्रम् दशम उद्देशकः १६०८ (A)|* प्रागिवासमाधि-मरणतो वानमन्तरेषूत्पादतो नृपादिकथनतो वा वेदितव्याः । एतेन कारणेन | असंविग्ने असंविग्नस्य समीपे परिज्ञा भक्तपरिज्ञा न कल्पते, किन्तु संविग्नस्यान्तिके ।। ४२४८॥ ततः क्षेत्रतः कालतश्च तन्मार्गणामाहपंच व छ व सत्त सए, अहवा एत्तो वि सातिरेगतरे । संविग्गपायमूलं, परिमग्गिज्जा अपरितंतो ॥ ४२४९॥ [जी.भा.३७४,नि.भा.३८३७] इयं क्षेत्रतः ।। ४२४९ ॥ कालत आहएक्कं व दो व तिन्नि व, उक्कोसं बारसेव वासाणि। ४४२४९-४२५५ संविग्गपायमूलं, परिमग्गिजा अपरितंतो ॥ ४२५०॥ एकनिर्यापके दोषाः संविग्गदुल्लभं खलु कालं तु पडुच्च मग्गणा एसा । ते खलु गवेसमाणा खेत्ते काले य परिमाणं॥ ४२५१॥ |१६०८ (A) [जी.भा.३७५-६,नि.भा.३८३८-९] | गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy