________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १६०७ (A)|M
गतमगीतार्थद्वारम् ५ । 'असंविनद्वार'माहअसंविग्गसमीवे वी, पडिवजंतस्स होति गुरुगा उ। किं कारणं तु ? तहियं, जम्हा दोसा हवंति इमे ॥ ४२४५ ॥ [जी.भा.३७०]
असंविग्नसमीपेऽपि भक्तपरिज्ञां प्रतिपद्यमानस्य भवन्ति चत्वारो गुरुकाः प्रायश्चित्तम्। |* किं कारणम् ? तत्र यस्माद् इमे वक्ष्यमाणा दोषा भवन्ति ॥ ४२४५ ॥
तानेवाहनासेति असंविग्गो, चउरंगं सव्वलोयसारंगं ।
गाथा नटुम्मि य चउरंगे, न हु सुलभं होति चउरंग॥ ४२४६ ॥
४२४१-४२४८
असंविग्नपार्श्वे
[जी.भा.३७१,नि.भा.३८३४] अनशने दोषाः नाशयत्यसंविग्नः चतुरङ्गं मानुषत्वादिरूपं सर्वलोकसाराङ्गं सर्वलोकप्रधानतरम्। नष्टे
|१६०७ (A) च चतुरङ्गे न हु नैव सुलभं सुप्रापं भवति चतुरङ्गम् ॥ ४२४६ ॥
For Private And Personal