SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६०७ (A)|M गतमगीतार्थद्वारम् ५ । 'असंविनद्वार'माहअसंविग्गसमीवे वी, पडिवजंतस्स होति गुरुगा उ। किं कारणं तु ? तहियं, जम्हा दोसा हवंति इमे ॥ ४२४५ ॥ [जी.भा.३७०] असंविग्नसमीपेऽपि भक्तपरिज्ञां प्रतिपद्यमानस्य भवन्ति चत्वारो गुरुकाः प्रायश्चित्तम्। |* किं कारणम् ? तत्र यस्माद् इमे वक्ष्यमाणा दोषा भवन्ति ॥ ४२४५ ॥ तानेवाहनासेति असंविग्गो, चउरंगं सव्वलोयसारंगं । गाथा नटुम्मि य चउरंगे, न हु सुलभं होति चउरंग॥ ४२४६ ॥ ४२४१-४२४८ असंविग्नपार्श्वे [जी.भा.३७१,नि.भा.३८३४] अनशने दोषाः नाशयत्यसंविग्नः चतुरङ्गं मानुषत्वादिरूपं सर्वलोकसाराङ्गं सर्वलोकप्रधानतरम्। नष्टे |१६०७ (A) च चतुरङ्गे न हु नैव सुलभं सुप्रापं भवति चतुरङ्गम् ॥ ४२४६ ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy