SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशक: १६०६ (B) गीयत्थदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा । ते खलु गवेसमाणा, खेत्ते काले य परिमाणं ॥ ४२४३॥ [जी.भा.३६८, नी.भा.३८३२] गीतार्थो दुर्लभो यस्मिन् काले तं गीतार्थदुर्लभं कालं प्रतीत्य आश्रित्य एषा अनन्तरोदिता क्षेत्रतः कालतश्च मार्गणाऽभिहिता। ते खलु गीतार्थं गवेषयन्तः क्षेत्रविषये कालविषये च परिमाणमुत्कृष्टमेतावत् कुर्वन्ति ॥ ४२४३ ॥ तम्हा गीयत्थेणं, पवयणगहियत्थसव्वसारेणं। निजवगेण समाही, कायव्वा उत्तमट्ठम्मि ॥४२४४॥ दारं ५॥ [जी.भा.३६९,नि.भा.३८३३] यस्मात् क्षेत्रतः कालतश्च गीतार्थमार्गणायामेतावानादरः कृतस्तस्मात् तेन गीतार्थेन प्रवचन-गृहीतार्थसर्वसारेण प्रवचनस्य गृहीतोऽर्थस्य सर्वसारो येन स तथा तेन निर्यापकेन उत्तमार्थे व्यवस्थितस्य समाधिः कर्त्तव्या ॥ ४२४४ ।। गाथा ४४२४१-४२४८ असंविग्नपार्श्वे अनशने दोषाः १६०६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy