________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशक: १६०६ (B)
गीयत्थदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा । ते खलु गवेसमाणा, खेत्ते काले य परिमाणं ॥ ४२४३॥
[जी.भा.३६८, नी.भा.३८३२] गीतार्थो दुर्लभो यस्मिन् काले तं गीतार्थदुर्लभं कालं प्रतीत्य आश्रित्य एषा अनन्तरोदिता क्षेत्रतः कालतश्च मार्गणाऽभिहिता। ते खलु गीतार्थं गवेषयन्तः क्षेत्रविषये कालविषये च परिमाणमुत्कृष्टमेतावत् कुर्वन्ति ॥ ४२४३ ॥
तम्हा गीयत्थेणं, पवयणगहियत्थसव्वसारेणं। निजवगेण समाही, कायव्वा उत्तमट्ठम्मि ॥४२४४॥ दारं ५॥
[जी.भा.३६९,नि.भा.३८३३] यस्मात् क्षेत्रतः कालतश्च गीतार्थमार्गणायामेतावानादरः कृतस्तस्मात् तेन गीतार्थेन प्रवचन-गृहीतार्थसर्वसारेण प्रवचनस्य गृहीतोऽर्थस्य सर्वसारो येन स तथा तेन निर्यापकेन उत्तमार्थे व्यवस्थितस्य समाधिः कर्त्तव्या ॥ ४२४४ ।।
गाथा ४४२४१-४२४८
असंविग्नपार्श्वे अनशने दोषाः
१६०६ (B)
For Private And Personal