SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५७८ (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir षट् स्विति कायेषु व्रतेषु वा, तथा आलोचनायाः सम्बन्धिषु गुणेषु दशसु जातिसम्पन्नप्रभृतिषु । उक्तं च स्थानाङ्गे - "दसहिं ठाणेहिं सम्पन्ने अरिहति अन्नदोसमालोइत्तए । तं जहा - जातिसंपन्ने कुलसंपन्ने" इत्यादि । तथा 'षट्सु स्थानेष्विति' षट्स्थानपतितेषु स्थानेषु ये अपरोक्षा साक्षाद्वेदितारः ॥ ४१४०॥ कियन्ति षट्स्थानपतितानि स्थानानि ? इति अत आह— संखादीया ठाणा, छहि ठाणेहि पडियाणि ठाणाणि । जे संजया सरागा, सेसा एक्कम्मि ठाणम्मि ॥ ४१४१ ।। [ तुला. जी. भा. २५३] 'षट्सु स्थानेषु' अनन्तभागवृद्धाऽसङ्ख्यातभागवृद्ध-सङ्ख्यातभागवृद्ध-सङ्ख्यातगुणवृद्धाऽ सङ्ख्यातगुणवृद्धा ऽनन्तगुणवृद्धेषु यानि पतितानि स्थानानि तेषां सम्बन्धिनो ये सरागाः संयतास्ते वेदितव्याः, षट्स्थानपतितेषु स्थानेषु सरागसंयता वर्त्तन्ते इति भावः । तेषां च तानि षट्स्थानपतितानि स्थानानि संयमस्थानानि सङ्ख्यातीतानि असङ्ख्येयलोकाकाशप्रदेशप्रमाणानि । अत एव सरागसंयतानां केषाञ्चिद् वर्द्धते, केषाञ्चिद् हीयते, केषाञ्चिद् वर्द्धते हीयते च । ये तु शेषा वीतरागसंयतास्ते एकस्मिन् स्थाने । तथाहि - न तेषां चारित्रं वर्द्धते नापि For Private And Personal गाथा ४१३९-४१४५ आगम व्यवहारिस्वरूपम् १५७८ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy