SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः www.kobatirth.org अट्ठाऽऽयारवमादी, वयछक्कादी हवंति अट्ठारस । दसविहपायच्छित्ते, आलोयणदोस दसहिं च ॥ ४१३९ ।। [ जी. भा. २४४] १५७८ (A) आलोयणारिहे । तं जहा अष्टौ स्थानानि आचारवत्त्वादीनि तानि च प्रागभिहितानि । एतानि चाऽऽलोचनार्हत्व 'अट्ठहिं ठाणेहिं जति संपन्ने भवति तो निबन्धनानि । तथा चोक्तं स्थानाङ्गे 'आयारव" मित्यादि । अष्टादश स्थानानि व्रतषट्कादीनि भवन्ति । पुनरष्टादश-ग्रहणमेतेषु ये अपराधास्तेषु प्रायश्चित्तविधिपरिज्ञानप्रतिपत्त्यर्थम् । दश स्थानानि दशविधम् " आलोयण पडिक्कमणे" [गा. ४१६० ] इत्यादिरूपं प्रायश्चित्तम् । आलोचनादोषेषु दशसु " आकंपयित्ता" [गा. ] इत्यादिरूपेषु ॥ ४१३९॥ तथा छहि काहि वहि व, गुणेहि आलोयणाए दसहिं च । [ जी. भा. २४५] छट्ठाणावडिएहिं, छहिं चेव उ जे अपारोक्खा ॥ ४१४० ।। [ जी. भा. २५६] 44 - Acharya Shri Kailashsagarsuri Gyanmandir 44 For Private And Personal गाथा ४१३९-४१४५ आगमव्यवहारिस्वरूपम् १५७८ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy