________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१५७५ (A) |
जह भायरं व पियरं, व मिच्छदिष्टुिं पि गाहि सम्मत्तं। दिट्ठपुव्वं सावग, साहम्मि करेति पव्वावे ॥ ४१२६॥ [जी.भा.२२९]
अदृष्टं अदृष्टपूर्वं दृष्टमिव दृष्टपूर्वमिव धर्मं ग्राहयति। किमुक्तं भवति ? यथा भ्रातरं |* पितरं वा सम्यक्त्वं ग्राहयति एवमदृष्टपूर्वं मिथ्यादृष्टिमपि सम्यक्त्वं ग्राहयति। 'दिटुं साहम्मियत्तविणएणं' [गा.४१२३] इत्यस्य व्याख्यानमाह-दृष्टो नाम-दृष्टपूर्वः, स च श्रावकः, तं साधर्मिकत्वविनयेन शिक्षयति, साधर्मिकं करोति, प्रव्राजयतीत्यर्थः ॥ ४१२६॥
"चुतधम्म धम्मे ठावइ" [गा. ४१२३] इत्यस्य व्याख्यानार्थमाहचुयधम्मो भट्ठधम्मो, चरित्तधम्मातो दंसणातो वा।
गाथा तं ठावेइ तहिं चिय, पुणो वि धम्मे जहोद्दिढे ॥ ४१२७ ॥ [जी.भा.२३०]
४१२३-४१२९
विक्षेपणाच्युतधर्मो नाम भ्रष्टधर्मः। धर्मात् च्युतश्च्युतधर्मः, धर्मात् भ्रष्टो भ्रष्ट धर्मः, -
विनयादिः राजदन्तादिदर्शनाद् धर्मशब्दस्य परनिपातः । कस्मात् च्युतः? इत्याह- चारित्रधर्माद् दर्शनाद्वा तं च्युतधर्मं तत्रैव [धर्मे] चारित्रधर्मे सम्यग्दर्शने वा यथोद्दिष्टे पुनः स्थापयति ॥ ४१२७॥
| |१५७५ (A) ____ एष तृतीयभेदः ३। चतुर्थभेदमाह
For Private And Personal