SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५७४ (B) विन्नाणाभावम्मी, खिव पेरणे विक्खिवित्तु परसमया। ससमयंतेणमभिछुभे अदिट्ठधम्मं तु दिलृ वा ॥ ४१२४॥ [जी.भा.२२७] विशब्दो नानाभावे, क्षिप प्रेरणे, परसमयाद् विक्षिप्य नानाप्रकारं प्रेर्य अदृष्टधर्माणं * दृष्टं वा इति वाशब्द उपमायाम् दृष्टधर्माणमिव स्वसमयान्तेन स्वसमयाभिमुखमभिक्षिपति ॥ ४१२४ ॥ एनमेव चरमपादं व्याचष्टेधम्मसभावो सम्म-इंसण तं जेण पुव्वि ण उ लखें। सो होयऽदिट्ठपुव्वो, तं गाहइ पुव्वदिट्ठमिव ॥ ४१२५॥ [जी.भा.२२८] धर्म स्वभावः सम्यग्दर्शनमित्येकार्थम्। तत् सम्यग्दर्शनं येन पूर्वं न लब्धं स भवति अदृष्टपूर्वः अदृष्टपूर्वधर्मः। तं पूर्वदृष्टमिव अतीव चित्ते विश्रान्ततया पूर्वोपलब्धमिव धर्म ग्राहयति ॥ ४१२५॥ ____ अदृष्टं दृष्टमित्यस्यान्यथा व्याख्यानमाह गाथा ४१२३-४१२९ विक्षेपणाविनयादिः १५७४ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy