SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५६७ (A) बहु१ बहुविधं२ पौराणं३ दुर्द्धरम्४ अनिश्रितं५ तथैवासंदिग्धं६ धरणमिति धारणायाः षड् भेदाः । तत्र बहु-बहुविधाऽनिश्रिताऽसन्दिग्धानि तथैव। पौराणं नाम यत् पुरा चिरकाले वाचितम्। दुर्द्धरं नाम नयैर्भङ्गैर्वा गुपिलत्वाद् महता कष्टेन धार्यम् ॥ ४०९० ॥ सम्प्रति प्रयोगमतिसम्पदं चतुर्भेदामाहएत्तो उ पयोगमती, चउव्विहा होइ आणुपुवीए। आय१पुरिसं२ च खेत्तं३,वत्थु४ विदिय पउंजए वायं ॥४०९१॥ [जी.भा.१९२] अत ऊर्ध्वं प्रयोगमतिश्चतुर्दा [भवति, सा च] आनुपूर्व्या परिपाट्या वक्ष्यते। तामेवाह-आत्मानं१ पुरुषं२ क्षेत्रं३ वस्तु४ विदित्वा ज्ञात्वा वादं प्रयुङ्क्ते, उपलक्षणमेतत्, धर्मकथादिकं वा ॥ ४०९१ ॥ तत्राऽऽत्मद्वारमाहजाणति पयोगभिसजो, वाही जेणाऽऽतुरस्स छिज्जइ उ। १५६७ (A) इय वातो य कहा वा, नियसत्तिं नाउ कायव्वा१ ॥ ४०९२॥ [जी.भा.१९३] || गाथा |४०८७-४०९४ गणिसम्पत् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy