SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५६६ (B) अभाषितं च अपरै[ रनुदीरितं] -जेनोदीरितं वा यदवगृह्णाति तदनिश्रितम् ५। निःशङ्कितं भवत्यसन्दिग्धम् ६। एवमवग्रहस्य षड् भेदाः ॥ ४०८८॥ साम्प्रतमीहादीनां षड् भेदान् प्रत्येकं योजयन्नाहउग्गहियस्स उ ईहा, ईहिते पच्छा अणंतरमवातो। अवगते पच्छा धारण, तीए विसेसो इमो नवरं ॥ ४०८९॥ [जी.भा.१९०] अवगृहीतस्यार्थस्य विषये ईहा प्रवर्त्तते, तत ईहाया अपि उक्तप्रकारेण षड् भेदा भावनीयाः। ईहिते सति पश्चाद् अनन्तरमवाय उपजायते, ततस्तस्याप्युक्तप्रकारेण षड् भेदाः। * अवगते सति पश्चाद् धारणा ततस्तस्या अपि षड् भेदाः । नवरं तस्यां धारणायाम् अयं । वक्ष्यमाणो विशेषः ॥ ४०८९॥ तमेवाहबहुश्बहुविहर पोराणं३ दुद्धर४ मणिस्सिय५ तहेव असंदिद्धं६ । पोराण पुरा वायित, दुद्धर नय-भंगगुविलत्ता ॥ ४०९०।। [जी.भा.१९१] गाथा ४०८७-४०९४ गणिसम्पत् १५६६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy