________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५६५ (B)
'धारणा' स्मृति: ४। तत्रावग्रहमति: इयं वक्ष्यमाणा षड्भेदा भवति ज्ञातव्या ॥ ४०८४ ॥
तामेवाहखिप्प१बहुर बहुविहं३ धुव४, अनिस्सियं५ तह य होति असंदिद्धं६ । ओगिण्हइ१ एवीहार, अवायमवि३ धारणा४ चेव ॥ ४०८५॥
[जी.भा.१८६] क्षिप्रं१ बहु२ बहुविधं३ ध्रुवमनिश्रितम्४-५ असन्दिग्धम्द अवगृह्णाति, एवमवग्रहस्य षड्भेदाः। एवं षड्भेदा ईहा अवायो धारणाऽपि च प्रत्येकं ज्ञातव्या ॥ ४०८५ ॥
तत्र क्षिप्रमवग्रहं व्याख्यानयतिसीसेण कुतित्थीण व, उच्चारियमेत्तमेव ओगिण्हे। तं खिप्पं१ बहुगं पुण, पंच व छ व सत्त गंथसया २ ॥ ४०८६॥
[जी.भा.१८७]
गाथा ४०७८-४०८६ गणिसम्पत्
१५६५ (B)
१. परवाइणा सिस्सेण व- जी.भा.॥
For Private And Personal