SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश: १५६५ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तावन्मात्रमग्रेतने परिचिते उद्दिशति । एषा परिनिर्वाप्य वाचना३ ॥ ४०८२ ॥ अर्थस्य निर्यापनामाह निज्जवगो अत्थस्सा, जो उ वियाणेइ अत्थ सुत्तस्स । अत्थेण व णिव्वहती, अत्थं पि कहेति जं भणियं ॥ ४०८३ ॥ [ जी. भा. १८४] अर्थस्य निर्यापक इति यद् भणितं तस्यायमर्थः - यो नाम सूत्रस्यार्थं कथ्यमानं विजानाति, यदि वा अर्थेन निर्वहति, अर्थावधारणबलेन सूत्रपाठो निर्वाहमुपयाति तस्यार्थमपि कथयति आस्तां सूत्रं ददातीत्यपिशब्दार्थः ॥ ४०८३ ॥ साम्प्रतं मतिसम्पदं चतुर्भेदामाह मइसंपय चउभेया, उग्गह१ ईहार अवाय३ धारणा४ य । उग्गहमति छब्भेया तत्थ इमा होति नायव्वा ॥ ४०८४ ॥ [ जी. भा. १८५] मतिसम्पच्चतुर्भेदा । तद्यथा - अवग्रहः १ ईहार अवाय: ३ धारणा४ च । तत्राऽवग्रहणमवग्रहः, अनिर्देश्य सामान्यमात्रग्रहणम् १ | ईहनमीहा, अवगृहीतस्यार्थस्यासद्भूतविशेषपरित्यागेन सद्भूतविशेषादानाभिमुखो बोधविशेष: २ । 'अवायः ' निश्चयः ३ । For Private And Personal गाथा |४०७८-४०८६ गणिसम्पत् १५६५ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy