SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५६२ (B) तवु लजाए धाऊ, अलजणीयो अहीणसव्वंगो। होइ अणुत्तप्पेसो, अविगलइंदी उ पडिपुण्णो ॥ ४०७३ ॥ [जी.भा.१७३] त्रपुधातुर्लज्जायां वर्तते, "त्रपौषि लजायाम्" इति वचनात् । तत उत्प्राबल्येन त्रप्यतेलज्यते येन तद् उत्त्रप्यम्, न उत्रप्यमनुत्त्रप्यम् अलज्जनीयम्। तथा च शरीर-शरीरवतोरभेदमधिकृत्याह- अलजनीयः, किमुक्तं भवति? अहीनसर्वाङ्ग एष भवत्यनुत्त्रप्यः । तथा अविकलानि-स्पष्टं सम्पूर्णानि इन्द्रियाणि यस्य सोऽविकलेन्द्रियः परिपूर्णः परिपूर्णेन्द्रिय उच्यते ॥ ४०७३॥ स्थिरसंहननमाहपढमगसंघयणो थिरो, बलियसरीरो व होति नायव्वो। एसा सरीरसंपय, एत्तो वयणम्मि वोच्छामि ॥ ४०७४॥ [जी.भा.१७४] गाथा ४०७१-४०७७ गणिसम्पत् |१५६२ (B) १. त्रपु- पु.प्रे.। तपु-जी.भा.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy