________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः
१५६२ (B)
तवु लजाए धाऊ, अलजणीयो अहीणसव्वंगो। होइ अणुत्तप्पेसो, अविगलइंदी उ पडिपुण्णो ॥ ४०७३ ॥ [जी.भा.१७३]
त्रपुधातुर्लज्जायां वर्तते, "त्रपौषि लजायाम्" इति वचनात् । तत उत्प्राबल्येन त्रप्यतेलज्यते येन तद् उत्त्रप्यम्, न उत्रप्यमनुत्त्रप्यम् अलज्जनीयम्। तथा च शरीर-शरीरवतोरभेदमधिकृत्याह- अलजनीयः, किमुक्तं भवति? अहीनसर्वाङ्ग एष भवत्यनुत्त्रप्यः । तथा अविकलानि-स्पष्टं सम्पूर्णानि इन्द्रियाणि यस्य सोऽविकलेन्द्रियः परिपूर्णः परिपूर्णेन्द्रिय उच्यते ॥ ४०७३॥
स्थिरसंहननमाहपढमगसंघयणो थिरो, बलियसरीरो व होति नायव्वो। एसा सरीरसंपय, एत्तो वयणम्मि वोच्छामि ॥ ४०७४॥ [जी.भा.१७४]
गाथा ४०७१-४०७७ गणिसम्पत्
|१५६२ (B)
१. त्रपु- पु.प्रे.। तपु-जी.भा.॥
For Private And Personal