SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशक: १५६२ (A) www.kobatirth.org तामेवाह— आरोहपरीणाहोर, तह य अणुत्तप्पया सरीरम्मिर । डिपुणमिंदिहि य३, थिरसंघयणो४ य बोधव्वो ॥ ४०७१ ॥ Acharya Shri Kailashsagarsuri Gyanmandir [जी. भा. १७१] शरीरे शरीरस्य आरोहसमः परिणाह आरोहपरिणाहः १ तथा अनुत्त्रप्यता अलज्जनीयतार । तथा प्रतिपूर्णमिन्द्रियैः ३ । स्थिरसंहननश्चतुर्थो बोद्धव्यः ४ ॥ ४०७१ ॥ तत्राऽऽरोहपरिणाहमाह आरोहो दिग्घत्तं, विक्खंभो वि जइ तेत्तितो चेव । आरोहपरीणाहे, उवसंपय एस नायव्वा ॥ ४०७२॥ [ जी.भा. १७२] For Private And Personal आरोहो दीर्घत्वम्, परिणाहो विष्कम्भः विशालता । तत्र यावानारोहस्तावान् यदि विष्कम्भो भवति तदा एषा उपसम्पद् आरोहपरिणाहे ज्ञातव्या ॥ ४०७२ ॥ अनुत्त्रप्यतामाह गाथा १४०७१-४०७७ गणिसम्पत् १५६२ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy