SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५५१ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ प्रत्यक्षी जिनादिः प्रत्यक्षं प्रतिसेवकस्य भावं जानाति, परोक्षी चतुर्दशपूर्वादिः कथं | जानाति? येन सोऽपि तथैव व्यवहरति । सूरिराह-तत्र तस्मिन् विषये ज्ञातम् उदाहरणम् इदं वक्ष्यमाणं धमकेन शङ्खध्मात्रा ॥ ४०२५ ॥ तदेव दर्शयतिनालीधमएण जिणा, उवसंहारं करेंति पारोक्खे। जह सो कालं जाणति, सुएण सोहिं तहा सोउं ॥ ४०२६॥ [जीत क.भा.१२२] "जिनाः' तीर्थकृतः परोक्षे आगमे उपसंहारं नालीधमकेन कुर्वन्ति। इयमत्र भावनानाडिकायां गलन्त्यामुदकगलनपरिमाणतो जानाति- एतावत्युदके गलिते यामो दिवसस्य ४४०२२-४०२८ रात्रेर्वा गत इति, ततोऽन्यस्य परिज्ञानाय शङ्ख धमति। तत्र यथा स अन्यो जनः शङ्खस्य श्रुतज्ञानि स्वरूपादिः शब्देन श्रुतेन कालं यामलक्षणं जानाति तथा परोक्षागमज्ञानिनोऽपि शोधिम् आलोचनां श्रुत्वा तस्य यथावस्थितं भावं जानन्ति, ज्ञात्वा च तदनुसारेण प्रायश्चित्तं ददति ॥ ४०२६ ॥ १५५१ (A) अथ कीदृशास्ते श्रुतज्ञानिनो ये प्रत्यक्षज्ञानिन इव शोधिं जानन्ति? तत आह गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy