SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १५५० (B) अथवेति प्रकारान्तरे। रत्नपरीक्षको वणिक् काचमणेः सुमहतोऽपि मूल्यं काकिनी करोति । वज्रस्य तु रत्नस्याऽल्पस्याऽपि मूल्यं तेन क्रियमाणं शतसहस्रं भवति ॥ ४०२३॥ अत्रोपनयमाहइय मासाण बहूण वि, राग-दोसऽप्पयाए थोवं तु। राग-द्दोसोवचया, पणगे वि उ तो बहुं देति ॥ ४०२४॥ [जीतक.भा.१२०] इति अमुना दृष्टान्तप्रकारेण बहूनामपि मासानां प्रायोग्ये अपराधे वैराग्यभावनोच्छलतो राग-द्वेषाल्पतया स्तोकं प्रायश्चित्तं ददति, सिंहव्यापादकस्येव। रागद्वेषोपचयात् पञ्चकेऽप्यपराधे बहु प्रायश्चित्तं ददति ॥ ४०२४ ॥ अधुना “जिण चोद्दस्सपुव्विए धमए" इत्यस्य व्याख्यानमाहपच्चक्खी पच्चक्खं, पासति पडिसेवगस्स तो भावं। किह जाणति पारोक्खी?, नायमिणं तत्थ धमएणं ॥ ४०२५॥ [जीतक.भा.१२१] गाथा ४०२२-४०२८ श्रुतज्ञानिस्वरूपादिः १५५० (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy