SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् . दशम उद्देशकः १५४४ (A) योगत्रिके करणत्रिके प्रत्येकं शुभे अशुभे च त्रिविधकालभेदेन सञ्चार्यमाणे सप्तविंशतिर्भङ्गा भवन्ति, द्विगुणा वा, बहुतरा वा। तद्यथा- मनसा करोति१ मनसा कारयतिर मनसा कुर्वन्तमनुजानाति३ एवं वचसा ३ कायेन च३ सर्वसङ्ख्यया नव। एते चातीताऽनागतवर्तमानरूपकालत्रिकेण चिन्त्यमानाः सप्तविंशतिर्भवन्ति। एते चाऽशुभव्यापारसमाचरणविषये। एतदेव शुभव्यापारासमाचरणविषयेऽपि द्रष्टव्यम् यथा- मनसा न करोति कालप्राप्तमपि शक्तावपि च सत्यां शुभं व्यापारम्१ न च कारयतिर कुर्वन्तं नानुजानीते३ इत्यादि तथैव। उभयमीलने चतुष्पञ्चाशत् । तत उक्तम्- द्विगुणा वा एते एकैकसंयोगे। द्विक-त्रिकसंयोगे च बहुतरा भवन्ति। ते चाऽऽवश्यकटीकायां प्रत्याख्यानचिन्तायामिव भावनीयाः, ततोऽवादि बहुतरा वावि ॥ ३९९७॥ अथ मनसा कथं करणं कारणमनुमननं वा ? तत आहवावे महमंबवणं, मणसा करणं तु होअवुत्ते वि। अणुजाणसु जावुप्पइ, मणकारणमो अवारेंतो॥ ३९९८ ॥ १. कारवण- ला.॥ गाथा ३९९८-४००४ भावविषयं प्रायश्चित्तम् १५४४ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy