SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्री H Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भावः । यदि वा दिवसकल्पस्य रात्रिकल्पस्य ऊनमधिकं वा करणम् तन्निष्पन्नं कालविषयं प्रायश्चित्तम् ॥ ३९९५॥ व्यवहार भावविषयमाहसूत्रम् दशम उद्देशकः १५४३ (B) जोगतिए करणतिए, दप्प पमाए य पुरिसभावम्मि। एएसिं तु विभागं, वोच्छामि अहाणुपुव्वीए ॥ ३९९६॥ योगत्रिकं मनो-वाक्-कायलक्षणं, करणत्रिकं करण-कारणा-ऽनुमोदनारूपं, दर्षे | निष्कारणमकल्पस्य प्रतिषेवणं, प्रमादः पञ्चविधः, पुरुषो गुर्वादिलक्षणो वक्ष्यमाणः, एतेषु यत् प्रायश्चित्तं तद् भावे भावविषयम्। साम्प्रतमेतेषामेव पदानां विभागमहं समासेन वक्ष्ये ॥ ३९९६॥ तत्र योगत्रिककरणत्रिकभावनामाहजोगतिए करणतिए सुभासुभे तिविहकालभेएण। सत्तावीसं भंगा, दुगुणा वा बहुतरा वा वि ॥ ३९९७॥ गाथा ३९९२-३९९७ क्षेत्रादिषु प्रायश्चित्तम् |१५४३ (B) १. पमायपुरिसे य भा० ला.॥ २. समासेण- ला.॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy