SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५३५ (A) एएण कारणेणं, सम्मद्दिष्टुिं तु न लभते खेत्ती। एसो उवसंपन्नो, अभिधारेंतो इमो होति ॥ ३९६७॥ एतेन कारणेन सम्यग्दृष्टिं पूर्वग्राहितसम्यग्दर्शनं क्षेत्री क्षेत्रिको न लभते। एष | सुखदु:खोपसम्पदमुपसम्पन्न उक्तः । साम्प्रतमभिधारयन् वक्तव्यः । सः अयं वक्ष्यमाणो भवति ॥ ३९६७॥ तमेवाहमग्गण कहण परंपर, अभिधारेंतेण मंडलीऽछिन्ना। एवं खलु सुहदुःखे, सचित्तादीउ मग्गणा कया ॥ ३९६८॥ गाथा ३९६४-३९७० सुखदुःखनिमित्तमन्यं गच्छमुपसम्पद्यमानस्य मार्गणा भवति- कुत्र स गच्छो विद्यते? | सुखदुःखो[इत्येवं] गवेषयन् गच्छति। ततः केनापि तस्य कथनं भवति, यथा- अमुकस्थाने स ४ पसम्पत् गच्छोऽस्तीति। ततस्तेनाभिधारयता परम्परा आवली छिन्ना अनन्तरा मण्डली अच्छिन्ना प्रागिव : ४१५३५ (A) परिभाव्या। परिभाव्य च यद् यस्याऽऽभवति तत् तस्मै दातव्यम्। इयमत्र भावनाआवलिकायां मण्डल्यां वा वल्लीद्विकमभिधारयत आभवति। शेषं तु यत् स लभते तत् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy