SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५३४ (B) भवति तथापि यदि तस्य सुखदुःखितस्य समीपे उपतिष्ठते तदा स तं लभते ॥ ३९६४ ॥ एतदेव सविशेषमभिधित्सुराहसुखदुक्खिएण जइ ऊ परखेत्तुवसामितो तहिं कोई। बेति अभिनिक्खमामी सो ऊ खेत्तिस्स आभवति ॥ ३९६५॥ तेन सुखदुःखितेन यदि तत्र परक्षेत्रे कोऽपि उपशमितः सम्यक्त्वं ग्राहितो भवति | तत्कालमेव च ब्रूते- अभिनिष्क्रमामि प्रव्रज्यां प्रतिपद्ये तदा सः क्षेत्रिणः क्षेत्रिकस्याऽऽभवति, न तु सुखदुःखितस्य ॥ ३९६५ ॥ अह पुण गाहितो दंसण,ताहे से होति उवसमेंतस्स। कम्हा? जम्हा सावए, तिन्नि वरिसाणि पुष्वदिसा ॥ ३९६६ ॥ अथ पुनः दर्शनं सम्यक्त्वं तेन सुखदुःखितेन पूर्वं ग्राहितस्ततः से तस्य उपशमयतः ४|१५३४ (B) सद्देशनया प्रतिबोधयतः स आभवति। कस्मात् इति चेत् ? अत आह- यस्मात् श्रावके N/ त्रीणि वर्षाणि पूर्वदिग् भवति पूर्वायत्तता भवति ॥ ३९६६ ॥ गाथा ४३९६४-३९७० सुखदुःखोपसम्पत् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy