SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३६९ (A) ܀܀܀܀ www.kobatirth.org अत्र परस्यावकाशमाह - एयं सुतं अफलं, जं भणियं कप्पति त्ति थेरस्स । भन्नइ, सुत्तनिवातो, अतीव महल्लस्स थेरस्स ॥ ३४६३ ॥ चोदकः प्राह- यद्येवमशून्ये शून्ये च प्रदेशे उपकरणदोषस्तर्हि एतत् सूत्रमफलमविषयं, यदुक्तं कल्पतेऽविरहितेऽवकाशे स्थापयित्वा इत्यादि, सूरिराह-भण्यते अत्रोत्तरं दीयते, अस्य सूत्रस्य निपातो ऽतिमहतोऽतिशयेन गरीयसः स्थविरस्य ॥ ३४६३ ॥ गच्छाणुकंपणिज्जो, जेण ठवेऊण कारणेणं तु । हिंडइ जुण्णमहल्लो, तं सुण वोच्छं समासेणं ॥ ३४६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir सोऽतिवृद्धो महान् गच्छस्यानुकम्पनीयः परं येन कारणेन स जीर्णः महान् एकाकीभूतो अविरहिते प्रदेशे उपकरणं स्थापयित्वा भिक्षां हिण्डते, तत् कारणं समासेन वक्ष्ये, तच्च वक्ष्यमाणं शृणु ॥ ३४६४ ॥ प्रतिज्ञातमेव निर्वाहयति For Private and Personal Use Only ܀܀܀ गाथा | ३४५९-३४६६ वृद्धस्य उपकरण विशेषा: १३६९ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy