________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३६९ (A)
܀܀܀܀
www.kobatirth.org
अत्र परस्यावकाशमाह -
एयं सुतं अफलं, जं भणियं कप्पति त्ति थेरस्स ।
भन्नइ, सुत्तनिवातो, अतीव महल्लस्स थेरस्स ॥ ३४६३ ॥
चोदकः प्राह- यद्येवमशून्ये शून्ये च प्रदेशे उपकरणदोषस्तर्हि एतत् सूत्रमफलमविषयं, यदुक्तं कल्पतेऽविरहितेऽवकाशे स्थापयित्वा इत्यादि, सूरिराह-भण्यते अत्रोत्तरं दीयते, अस्य सूत्रस्य निपातो ऽतिमहतोऽतिशयेन गरीयसः स्थविरस्य ॥ ३४६३ ॥
गच्छाणुकंपणिज्जो, जेण ठवेऊण कारणेणं तु ।
हिंडइ जुण्णमहल्लो, तं सुण वोच्छं समासेणं ॥ ३४६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सोऽतिवृद्धो महान् गच्छस्यानुकम्पनीयः परं येन कारणेन स जीर्णः महान् एकाकीभूतो अविरहिते प्रदेशे उपकरणं स्थापयित्वा भिक्षां हिण्डते, तत् कारणं समासेन वक्ष्ये, तच्च
वक्ष्यमाणं शृणु ॥ ३४६४ ॥
प्रतिज्ञातमेव निर्वाहयति
For Private and Personal Use Only
܀܀܀
गाथा
| ३४५९-३४६६
वृद्धस्य उपकरण
विशेषा:
१३६९ (A)