SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऋतुबद्धे काले कारणे समापतिते दुर्लभे शय्यासंस्तारके यन्मार्गणं तत्र क्षेत्रतः कालतश्च विधिरेष भणितोऽनेन विधिना मार्गणं कर्त्तव्यं नान्यथेति ॥ ३३८९ ॥ व्यवहारसूत्रम् अष्टम उद्देशकः १३४७ (B) उउबद्धे कारणम्मी, अगेण्हणे लहुगगुरुगवासासु । उउबद्धे जं भणियं, तं चेव य सेसयं वोच्छं ॥ ३३९०॥ ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं ग्रहीतव्यः संस्तारकस्ततस्तत्र तस्याऽग्रहणे चत्वारो गुरुकाः। तथा या ऋतुबद्धे यतना भणिता गवेषणादौ सा वर्षास्वपि द्रष्टव्या, शेषं वक्ष्यामि ॥ ३३९० ॥ प्रतिज्ञातमेव करोतिवासासु अपरिसाडी, संथारो सोऽवस्स घेत्तव्यो । मणिकुट्टिमभूमीए, वि तमगिण्हणे चउगुरु आणा ॥ ३३९१॥ गाथा ३३८५-३३९१ कारणे ऋतुबद्धे फलकग्रहणविधिः १३४७ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy