________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋतुबद्धे काले कारणे समापतिते दुर्लभे शय्यासंस्तारके यन्मार्गणं तत्र क्षेत्रतः कालतश्च विधिरेष भणितोऽनेन विधिना मार्गणं कर्त्तव्यं नान्यथेति ॥ ३३८९ ॥
व्यवहारसूत्रम्
अष्टम उद्देशकः
१३४७ (B)
उउबद्धे कारणम्मी, अगेण्हणे लहुगगुरुगवासासु । उउबद्धे जं भणियं, तं चेव य सेसयं वोच्छं ॥ ३३९०॥
ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं ग्रहीतव्यः संस्तारकस्ततस्तत्र तस्याऽग्रहणे चत्वारो गुरुकाः। तथा या ऋतुबद्धे यतना भणिता गवेषणादौ सा वर्षास्वपि द्रष्टव्या, शेषं वक्ष्यामि ॥ ३३९० ॥
प्रतिज्ञातमेव करोतिवासासु अपरिसाडी, संथारो सोऽवस्स घेत्तव्यो । मणिकुट्टिमभूमीए, वि तमगिण्हणे चउगुरु आणा ॥ ३३९१॥
गाथा ३३८५-३३९१
कारणे ऋतुबद्धे फलकग्रहणविधिः
१३४७ (B)
For Private and Personal Use Only