SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३४६ (B) विराधना पुनरेवं भवति-गुरुके हस्तात् पतिते एकेन्द्रियादीनामुपघातः, अत्र स्वस्थान-प्रायश्चित्तं, शेषेषु संयमे दोषाः संयमविराधना, ततस्तत्र प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः ॥ ३३८५ ॥ अझुसिरमादीएहिं, जा अणिसटुं तु पंचिगा भयणा । अहसंथडपासुद्धे, वुच्चत्थे होति चउलहुगा ॥ ३३८६॥ अझुसिरादिभिः पदैरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसु पदेषु प्रथमभङ्गरूपे इयं वक्ष्यमाणा भजना विकल्पना। तामेवाह- अहसंथडेत्यादि, शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथावस्तृतः प्रथमभङ्गरूपः संस्तारकः[स]सङ्ग्रहीतव्यस्तदभावे पार्श्वन कृतः, तस्याप्यभावे ऊर्ध्वकृत एवंक्रमेण यतनया ग्रहणं कर्त्तव्यं यदि पुनर्विपर्यासेन गृह्णाति तदा विपर्यस्ते गृह्यमाणे प्रायश्चित्तं चत्वारो लघुकाः ॥ ३३८६ ॥ अंतोवस्सय बाहिं, निवेसणा वाडसाहिए गामे । खेत्तंतो अन्नगामा, खेत्तबहिं वा अवोच्चत्थं ॥ ३३८७ ॥ एवमन्तरुपाश्रयस्य यदि संस्तारकं फलकरूपं न लभते तथा बहिरुपाश्रयस्य तथैव गाथा ३३८५-३३९१ कारणे ऋतुबद्धे फलकग्रहणविधिः १३४६ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy