SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३४५ (B) अथवा अन्यथा कल्पप्रकल्पव्याख्यानमाहअहवा अझुसिरगहणे, कप्पपकप्पो समावडिय कजे । झुसिरे व अझुसिरे वा, होइ विकप्पो अकजम्मि ॥ ३३८३॥ अथवेति प्रकारान्तरोपदर्शने यत् कारणे समापतिते अझुषिराणि तृणानि गृह्णाति एष . कल्पः, यत् पुनः कार्ये समापतिते झुषिराण्यपि तृणानि गृह्णाति एष प्रकल्पः, यत् पुनरकार्ये । झुषिराणि वा अझुषिराणि वा गृह्णाति एष भवति विकल्पः ॥ ३३८३ ।। एवं तावत् तृणानामृतुबद्ध गाथा काले कारणेन गृहीतानां यतनोक्ता सम्प्रति कारणैरेव ऋतुबद्धे काले फलकरूपस्य संस्तारकस्य ३३७८-३३८४ ग्रहणं यतनां चाह कारणे * संस्तारकग्रहणे जह कारणे तणाई, उउबद्धम्मि उ हवंति गहियाइं । तह फलगाणि वि गेण्हइ, चिक्खल्लादीहिं कज्जेहिं ॥ ३३८४॥ ४१३४५ (B) १. कप्प पकप्पो व्व कज्जे झुसिरे वि-पु. प्रे. ॥ यतना For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy