SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १३४५ (A अन्यस्तत्र संस्तारके प्राणदयार्थं निषीदति[गृह्यते]हस्तो वा तत्र क्रियते। अत्र भावना प्रागेव कृता, एतैः कारणैर्यथोक्तरूप: संस्तारकः [गृह्यते] ऋतुबद्धे काले निष्कारणं देशादिकारण-मन्तरेणाऽग्लाने अग्लानस्य तृणमयसंस्तारकग्रहणे त एव पूर्वोक्ता दोषा विकल्पो विकल्प-दोषश्च। अत्र विकल्पग्रहणेन कल्पप्रकल्पावपि सूचितौ ॥ ३३८१ ।। तेषां व्याख्यानमाहअत्थरणवजितो ऊ, कप्पो पकप्पो उ होइ पट्टदुगं । तिप्पभिई तु विकप्पो, अकारणेणं तणाभोगो ॥ ३३८२॥ आस्तरणवर्जितः कल्प: किमुक्तं भवति? यज्जिनकल्पिका अनवस्तृते रात्रावुक्कुडुकास्तिष्ठन्ति एष कल्प इत्यभिधीयते, यत् पुनः पट्टद्विकं भवति संस्तारोत्तरपट्टयोरुपरि यत् सुप्यते इत्यर्थः एष भवति प्रकल्पः । यानि पुनस्त्रिप्रभृतीनि संस्तारके प्रस्तारयति एष विकल्पः। यच्च अकारणे कारणमन्तरेण तृणानां भोगः क्रियते एषोऽपि विकल्पः ॥ ३३८२।।। १. 'कप्पो पुण होति उपट्टदुगंति' पाठः छन्दानुसारी भवति इति ला. पृ.३२१॥ गाथा ३३७८-३३८४ | कारणे संस्तारकग्रहणे यतना १३४५ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy