SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् अष्टम उद्देशकः १३४४ (A) अंगुटुपव्वमेत्ता, जिणाण थेराण होइ संडासो । भूमीए विरल्लेउं, अवणित्तु पमज्जए भूमिं ॥ ३३७८ ॥ अङ्गष्टपर्वमात्राणि अङ्गष्टपर्वपरिमितमुष्टिप्रमाणानि जिनानां जिनकल्पिकानां स्थविराणां स्थविरकल्पिकानां भवन्ति, तैश्च तृणैः संस्तारक आस्तीर्यमाणस्तावद्भवति यावत् संडासः, * तानि च भूमौ विरल्य शयनार्थं विरलीकृत्य भूमिप्रमार्जनसमये अपनीय भूमिं प्रमार्जयति॥ * ३३७८॥ सम्प्रति 'गिलाणे उत्तमढे' य इति व्याख्यानार्थमाहगेलन उत्तमढे, उस्सग्गेणं तु वत्थसंथारो। असतीए अझुसिराइं, खराऽसतीए उ झुसिरा वि ॥ ३३७९ ॥ यो नाम ग्लानो यो वा प्रतिपन्नोत्तमार्थः कृतानशनप्रत्याख्यानः, तस्मिन् द्वयेऽपि | संस्तारकग्रहणे संस्तारक उत्सर्गतो वस्त्ररूपः क्रियते, तस्य कोमलतया समाधिभावात्, असति अविद्यमाने वस्त्ररूपे संस्तारके अझुषिराणि कुश-वल्ककप्रभृतीनि मृग्यन्ते। अथ तानि खराणि यदि | १३४४ (A) गाथा ३३७८-३३८४ कारणे यतना १. पोरमेत्ता-ला.॥ २. वच्चक-मु.पु.प्रे.॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy