SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार-14 सूत्रम् नवम उद्देशक: १४७५ (A) उण्होदगे य थोवे, तिभागमद्धे तिभाग थोवे य। महुरगभिन्ना महुरग, एक्कक्कं सत्त दिवसाइं॥ ३७८२ ॥ उष्णोदकादिकमधिकृतगाथोपन्यस्तमुक्तक्रमेण एकैकं सप्त दिवसान् कुर्यादिति गाथा |* पदयोजना। भावना त्वियम्-सप्तदिवसान् उष्णोदकेन ओदनं भुङ्क्ते। चशब्दाद् द्वितीयान् सप्त दिवसान् यूषमाण्डेन यापयेत् ॥ ३७८२ ।। एतदेवाहओयणं उसिणोदे णं, दिणे सत्त उ भुंजिउं । जूसमंडेण वा अने, दिणे जावेइ सत्त उ ॥ ३७८३ ॥ पाठसिद्धम्। थोवत्ति अन्यान् तृतीयान् सप्त दिवसान् उष्णोदके स्तोकं मधुरमुल्लणं ५ मिश्रयित्वा तेन सह भुङ्क्ते । तिभागे त्ति तदनन्तरमन्यान् सप्त दिवसान् मधुरस्योल्लणस्य त्रिभागं द्वौ भागावुष्णोदकस्य मीलयित्वा तेन सह भुङ्क्ते । अद्धे इति ततः परमन्यान् |१४७५ (A) गाथा ३७७८-३७८४ मोकाप्रतिमायां भोजनादिविधिः For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy