SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४७४ (B) देवो महड्डितो वा वि, रोगातोऽहव मुच्चई । जायई कणगवण्णो उ, आगते य इमो विही॥ ३७८१॥ सा क्षुल्लिका मोकप्रतिमा चतुर्विकल्पा चतुराश्रिता भवति। तद्यथा-द्रव्ये१ क्षेत्रेर काले३ भावे४ च । तत्र द्रव्ये भवति मोकमापातव्यम् १ । क्षेत्रे ग्रामादीनां बहिः २। काले दिवा || रात्रौ वा ३ । भावे तद् मोकं स्वाभाविकमितरद्वा । तत्र स्वाभाविकमापिबति, इतरत् त्यजति ४। अस्यां च प्रतिमायां सिद्धायां कश्चित् कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति। | | ३७७९ ॥ ३७८० ॥ यदि वा देवो महर्द्धिकः । अथवा कालकरणाभावे रोगाद् विमुच्यते, शरीरेण || भोजनादि विधिः कनकवर्णो जायते। पालितायां प्रतिमायामुपागतस्य अयं वक्ष्यमाणो विधिः ॥ ३७८१॥ ४ १४७४ (B) तमेवाह गाथा ३७७८-३७८४ मोकाप्रतिमायां ܀܀܀܀܀ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy