SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४६७ (A) अहसुत्त सुत्तदेसा, कप्पो, उ विधीए मग्गनाणादी । तच्चं तु भवे तत्थं, सम्मं जं अपरितंतेण ॥ ३७५८ ॥ फासिय जोगतिगेणं, पालियमविरहि सोहितेमेव । तीरियमंतं पाविय, किट्टिय गुरुकहण, जिणमाऽऽणा ॥ ३७५९ ॥ यथासूत्रमिति सूत्रादेशात्। यथाकल्पमित्यत्र कल्पो विधिः । यथामार्गमित्यत्र मार्गो | ज्ञानादि। यथातच्चमित्यत्र तच्चं नाम तथ्यम्। यथा सम्यगिति सम्यक् नाम यदपरिताम्यता करणम् ॥ स्पर्शिता योगत्रिकेण सेविता। पालिता अविराधिता। शोभिताप्येवमेव, अविराधनेनैवेत्यर्थः । तीरिता अन्तं प्रापिता। कीर्त्तिता गुरूणां कथनतः आज्ञा जिनस्य तीर्थकृतः, द्वितीया षष्ठ्यर्थे प्राकृतत्वात् ॥ ३७६० ॥ पडिमाओ पुव्वभणिया, पडिवज्जइ को ? ति संघयणमादी। नवरं पुण नाणत्तं, कालच्छेए य भिक्खासु ॥ ३७६० ॥ प्रतिमाः भिक्षुप्रतिमाः पूर्वम् आचारदशासु भणिताः ताः कः प्रतिपद्यते ? तत आह- | सूत्र ४० गा. ३७५६-३७६१ | भिक्षुप्रतिमा विधिः |१४६७ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy