SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् नवम उद्देशकः १४६६ (B) अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या सप्त सप्तका दिनानां यस्याः सा सप्तसप्तकिका सप्तकशब्दककारस्य मकार: प्राकृतत्वात्। णं इति वाक्यालङ्कारे। भिक्षुप्रतिमा एकोनपञ्चाशता रात्रिन्दिवैरेकेन षण्णवतेन भिक्षाशतेन यथासूत्रं सूत्रानतिक्रमेण यावत्करणात् “अहाकप्पं अहामग्गं अहातच्चं अहासम्म फासिया पालिया (सोहिया) तीरिया किट्टिया (आणाए) अभिपालिया भवति" इति परिग्रहः । तत्र 'यथाकल्पं' यथाविधि सूत्रोक्तविध्यनतिक्रमेणेत्यर्थः । 'यथामार्ग' ज्ञान-दर्शनचारित्राणामविराधनेन "अहातच्चं" ति यथातथ्यमेकान्ततः सूत्रानुसारेणापादितसत्यम्। अहासम्म यथासम्यक् त्रिविधेनापि योगेनापरिताम्यता सम्यक्करणम्, स्पर्शिता सेविता। पालिता विराधनारक्षणतः । अत एव शोधिता अतीचारलेशेनाप्यकलङ्कनात्। तीरिता तीरं नीता पर्यन्तं नीता इत्यर्थः। कीर्त्तिता आचार्याणां कथिता यथा- 'प्रतिमा मया समाप्ता'। आज्ञया तीर्थकरोपदेशेन अभिपालिता भवति। एवमष्टाष्टकिका-नवनवकिका-दशदशकिकासूत्राण्यपि भावनीयानि, विशेषस्तु पाठसिद्धः | ॥ एष सूत्रचतुष्टयसक्षेपार्थः ॥ सूत्र ४० गा. ३७५६-३७६१ भिक्षुप्रतिमा विधिः |१४६६ (B) + For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy