SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार ܀܀܀܀܀ सूत्रम् 15 अष्टम उद्देशकः १३४० (B) 20 www.kobatirth.org सो पुण उउम्म घेप्पड़, संथारो वासे वुड्ढवासे वा । ठाणं फलगादी वा, उउम्मि वासासु य दुवे वि ॥ ३३६८ ॥ स पुनः संस्तारकस्थानरूपं ऋतुबद्धे काले वर्षावासे वृद्धवासे च यथानुरूपं गृह्यते । 15 तद्यथा - ऋतुबद्धे काले अवकाशे गृह्यते, वर्षावासे वृद्धावासे च निवातस्थानेऽपि । तथा ऋतुबद्धे काले ऊर्णादिमयः संस्तारकः परिग्राह्यः पुरुषविशेषं ग्लानादिकमपेक्ष्य फलकादि वा, वर्षावासे द्विकावपि संस्तारकौ वक्ष्यमाणलक्षणौ गृह्णीयात् ॥ ३३६८ ॥ उउबद्धे दुविहगहणे, लहुगो लहुगा य दोस आणादी । झामिय- हियवक्खेवे, संघट्टणमादि पलिमंथो ॥ ३३६९॥ Acharya Shri Kailassagarsuri Gyanmandir द्विविधः संस्तारकः परिशाटिरूपोऽपरिशाटिरूपश्च । तत्र परिशाटिरूपो द्विविधो झुषिरोऽझुषिरश्च । तत्र शाल्यादिपलालतृणमयो झुषिर : कुशवल्कादिरूपोऽझुषिरः । अपरिशाटिरूपोऽपि द्विविधः, एकाङ्गिकोऽनेकाङ्गिकश्च । एकाङ्गिकोऽपि द्विधा-सङ्घातितोऽसङ्घातितश्च । तत्राऽसङ्घातित एकफलकात्मकः, सङ्घातितो द्व्यादिफलकः सङ्घातात्मकः । अनेकाङ्गिकः 25 कन्थिकाप्रस्तरात्मकः, तत्र यदि तु ऋतुबद्धे अझुषिरं परिशाटिसंस्तारकं गृह्णाति तदा तस्य 25, For Private and Personal Use Only सूत्र २ गाथा |३३६८-३३७२ संस्तारकस्वरूपादिः १३४० (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy