SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४३१ (A) स पुनः प्रत्युत्थितो यदि तस्योपकरणमुपहतमथवा नास्ति तर्हि गीतार्थोऽन्यमुपधिमुद्गमयन् उत्पादयन् आगच्छति ॥ ३६५२ ॥ कुत्र कुत्र स्थाने उत्पादयन् आगच्छति ? इत्याहसंजयभावियखेत्ते, तस्सऽसतीए उ चक्खुबेटिहयं । तस्सऽसति विंटलहए, उप्पाएंतो उ सो एति ॥ ३६५३ ॥ संयतभावितक्षेत्रं नाम-यत्र क्षेत्रे संयतत्वेन स्थितस्तस्मिन् संयतभावितक्षेत्रे उत्पादयन् । तस्य असति अभावे 'चक्षुबिण्टिहते' दृष्ट्या परिचिते। तस्याप्यभावे 'विण्टलहते' विण्टलहतं नाम यत्र पूर्वं विण्टलैराहारौपधिशय्या उत्पादितास्तस्मिन् उत्पादयन् आगच्छति ॥ ३६५३ ॥ जाणंति एसणं वा, सावग दिट्ठी उ पुव्वझुसिया वा । वेंटलभाविय नेण्हिं, किं धम्मो न होइ गेण्हेज्जा ॥ ३६५४ ॥ स च उत्पादयति उद्गमोत्पादनैषणादोषैर्विशुद्धं, तांश्च दोषान् तेभ्यः कथयति, यदि वा | यत्र संयतत्वेन विहतो दृष्टया वा पूर्वं जुषिताः परिचितास्ते श्रावकास्ते च स्वत एव दोषान् गाथा ३६५०-३६५५ अवधाने उपधिहननस्वरूपम् १४३१ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy