SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् /AI अष्टम उद्देशकः १४३० (B)| तदोपहन्यते अथ न सजति, नोपहन्यते ॥ ३६५० ॥ अह पुण तेणुवजीवी, तो सारूवियसिद्धपुत्त-लिंगीणं । केइ भणंतुवहम्मति, चरणाभावतो तन्न भवे ॥ ३६५१ ॥ अथ सोऽनुशिष्टोऽपि न प्रतिनिवृत्तः किं तु तेन लिङ्गेनोपजीवति भिक्षादिकमित्येवंशील उपजीवी सारूपिकत्वेन सिद्धपुत्रत्वेन वा स्थित इत्यर्थः । सारूपिकः शिरसा मुण्डो रजोहरणरहितोऽलाबुपात्रेण भिक्षामटति सभार्यः अभार्यो वा। सिद्धपुत्रो नाम सकेशो भिक्षामटति वा न वा, वराटकैः विण्टलकं करोति, यष्टिं धारयति, तस्य प्रत्युत्थितस्य यः पूर्व उपधिर्यच्च सारूपिकत्वेन सिद्धपुत्रत्वेन वा तिष्ठता यदुत्पादितं तदुपहन्यते न वा ? तत आह केचिद्भणन्ति सारूपिक-सिद्धपुत्र-लिङ्गिनामुपकरणमुपहन्यते, तन्न भवति। कुतः? इत्याह चरणाभावादुपहननमनुपहननं वा चरणवतामुपधेः, न च सारूपिकसिद्धपुत्रलिङ्गिनश्चरणवन्तः ॥ ३६५१॥ सो पुण पच्चुट्टितो जइ, तं से उवहयं तु उवकरणं । असती य व तो अन्नं, उग्गावेंतेति गीयत्थो ॥ ३६५२ ॥ गाथा ३६५०-३६५५ अवधाने उपधिहननस्वरूपम् |१४३० (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy