SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४२८ (B) सम्प्रत्यस्या एव विवरणमाहघेत्तूणऽगारलिंगं, वती व अवती व जो उ ओहावी ।। तस्स कडिपट्टदाणं, वत्थु वासज जं जोग्गं ॥ ३६४५ ॥ यो लिङ्गेनाऽवधावी स द्विविधोऽगारलिङ्गं वा गृहीत्वा व्रजति स्वलिङ्गसहितो वा। तत्र | योऽगारलिङ्गं गृहीत्वा अवधावति तस्यैष विधि:- पथि व्रजन् केनाप्यनुशिष्टो यदि निवर्त्तते उपतिष्ठते च 'मां प्रव्राजयत' इति, तदा तस्य मूलं दीयते, स पुनः अगारलिङ्गं गृहीत्वा सम्प्रस्थितो व्रती वा स्यादवती वा, अणुव्रतानि वा गृहीत्वा व्रजति अव्रती वा सन् इत्यर्थः । तस्योभयस्यापि कटीपट्टको दातव्यः, वस्तु वाऽऽसाद्य यद्योग्यं तद्दातव्यम्। किमुक्तं भवति? मा प्रद्वेषं यायात् | दारुणस्वभावो वा[किञ्चिदनिष्टं कुर्यात्] तत उपरि प्रावरणमपि दीयन्ते, अथवा राजादिः प्रव्रजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये। तदेवमगारलिङ्गावधावी भणितः ।। ३६४५ ॥ सम्प्रति स्वलिङ्गावधाविनमधिकृत्याहजइ जीविहिंति जइ वा, वि तं धणं धरइ जइ व वोच्छंति । लिंगं मोच्छिति संका, पविट्ठवुच्छेव उवहम्मे ॥ ३६४६ ॥ गाथा ३६४४-३६४९ लिनेन अवधाविस्वरूपम् |१४२८ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy